A 586-20 Saṃskṛtamañjarī
Manuscript culture infobox
Filmed in: A 586/20
Title: Saṃskṛtamañjarī
Dimensions: 28.2 x 8.9 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 888
Acc No.: NAK 5/3526
Remarks: b Ḍhuṇḍhirāja; A 1212/2
Reel No. A 586/19
Inventory No. 60141
Title Saṃskṛtamañjarī
Remarks
Author Ḍhuṇḍhirāja
Subject *Sāhitya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 28.2 x 8.9 cm
Binding Hole
Folios 9
Lines per Folio 9–10
Foliation numerals in the right margin of the verso
Date of Copying [NS?] 888 āṣāḍha sudi 8
Place of Deposit NAK
Accession No. 5/3526
Manuscript Features
Excerpts
Beginning
❖ oṃ namo ḍhuṇḍhiṛājāya || ||
natvā śrīpatipādapadmam ama⟪ma⟫laṃ viśveśvaraṃ śāradāṃ ,
tadvac chrīgurupādapaṃkajajugaṃ(!) dhyātvā tataḥ sādaraṃ ||
kāśīsthena hi ḍhuṃḍirājakavinā gīrvvāṇavākmaṃjarī ,
bālānāṃ sukhabodhanāya racitā saṃśodhanīyā budhaiḥ || 1 ||
kevalaṃ vaidikānāṃ tu śabdābdhim atidustaraṃ ||
svalpāyāsena saṃtartuṃ nirmmitā taraṇir dṛḍhā || 2 ||
sarvvaliṃgavibhaktyādi, kartṛkarmmakriyāvyayaṃ ||
nānāpadārthasaṃjñārtham anayā budhyate khilaṃ || 3 ||
prātar ārabhya viduṣāṃ karttavyaṃ karmma yad bhavet ||
uktiḥ pratyuktibhiḥ kiṃcit strīpuṃbhyāṃ vāg vinoditaḥ (!) || 4 ||
gṛhakṛtyavi(!) sarvvaṃ varttamānam udīryyate ||
uktam āsādya paryyantam asti tat kramaśo khilaṃ || 5 || ||
|| tad āha || kaścid brāhmaṇa uṣaḥkāle śayanād utthāya prātaḥ stotrādikaṃ paṭhan san pratyūcivān ayi mayā dīrghaśaṃkārthaṃ gamyate || śīghram udakaṃ dehi || karapādaviśodhanārthaṃ mṛttikā deyā || jalapūritapātraṃ dattaṃ || karapādaviśodhanārthaṃ mṛttikā dattā || (fol. 1v1–6)
End
tasyāṃ mama rucir atīva sthitā || māṃ vinā tasyāpi manaḥ kutrāpi nāgamat ||
are pūrvvaṃ mama nikaṭe katiśo vārāṃganā sthitāḥ mama (vāhanānikeva sadaivamat) || tāsu ekā atīia(!) lāvaṇyasthitā || tasyām atīva kauśalyaṃ sthitaṃ ||
tasyāḥ kaṇṭhasya mādhuryagītaṃ nṛtyādikaṃ sthitā ||
ālāpāmi nayāṃ(!) civa varṇitu naiva śakyate ||
adhunāpi yadā tasyāḥ smaraṇaṃ jāyate tadā ||
mama manaḥ kutrāpi na lagati || tat kiṃ vaktavyaṃ || yaj jātaṃ yad gataṃ svapnavat smaraṇaṃ || ❁ || are pūrvaṃ mama gṛhe pratyahaṃ śataśo brāhmaṇān bhojayitvā || (fol. 9v4–7)
Colophon
iti śrīsaṃskṛtamañjarī samāptāḥ || ||
samvat 888 āṣāḍha sudi 8
(bālabudhathvate siddhajulā)|| śubham astu ||
yad dṛṣṭaṃ pustakaṃ caiva tad dṛṣṭaṃ pustakaṃ mayā ||
yadi śudham aśuddhaṃ vā mama doṣo na dīyate || || || || || ||
śubham astu sarvvadā kāla(!) || tathāstu || || ||
(fol. 9v7–8)
Microfilm Details
Reel No. A 586/20
Date of Filming 28-05-1973
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks retake on A 1212/2
Catalogued by BK
Date 30-04-2004